Sanskrit tools

Sanskrit declension


Declension of तुरीयवर्ण turīyavarṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुरीयवर्णः turīyavarṇaḥ
तुरीयवर्णौ turīyavarṇau
तुरीयवर्णाः turīyavarṇāḥ
Vocative तुरीयवर्ण turīyavarṇa
तुरीयवर्णौ turīyavarṇau
तुरीयवर्णाः turīyavarṇāḥ
Accusative तुरीयवर्णम् turīyavarṇam
तुरीयवर्णौ turīyavarṇau
तुरीयवर्णान् turīyavarṇān
Instrumental तुरीयवर्णेन turīyavarṇena
तुरीयवर्णाभ्याम् turīyavarṇābhyām
तुरीयवर्णैः turīyavarṇaiḥ
Dative तुरीयवर्णाय turīyavarṇāya
तुरीयवर्णाभ्याम् turīyavarṇābhyām
तुरीयवर्णेभ्यः turīyavarṇebhyaḥ
Ablative तुरीयवर्णात् turīyavarṇāt
तुरीयवर्णाभ्याम् turīyavarṇābhyām
तुरीयवर्णेभ्यः turīyavarṇebhyaḥ
Genitive तुरीयवर्णस्य turīyavarṇasya
तुरीयवर्णयोः turīyavarṇayoḥ
तुरीयवर्णानाम् turīyavarṇānām
Locative तुरीयवर्णे turīyavarṇe
तुरीयवर्णयोः turīyavarṇayoḥ
तुरीयवर्णेषु turīyavarṇeṣu