| Singular | Dual | Plural |
Nominative |
तुरीयवर्णः
turīyavarṇaḥ
|
तुरीयवर्णौ
turīyavarṇau
|
तुरीयवर्णाः
turīyavarṇāḥ
|
Vocative |
तुरीयवर्ण
turīyavarṇa
|
तुरीयवर्णौ
turīyavarṇau
|
तुरीयवर्णाः
turīyavarṇāḥ
|
Accusative |
तुरीयवर्णम्
turīyavarṇam
|
तुरीयवर्णौ
turīyavarṇau
|
तुरीयवर्णान्
turīyavarṇān
|
Instrumental |
तुरीयवर्णेन
turīyavarṇena
|
तुरीयवर्णाभ्याम्
turīyavarṇābhyām
|
तुरीयवर्णैः
turīyavarṇaiḥ
|
Dative |
तुरीयवर्णाय
turīyavarṇāya
|
तुरीयवर्णाभ्याम्
turīyavarṇābhyām
|
तुरीयवर्णेभ्यः
turīyavarṇebhyaḥ
|
Ablative |
तुरीयवर्णात्
turīyavarṇāt
|
तुरीयवर्णाभ्याम्
turīyavarṇābhyām
|
तुरीयवर्णेभ्यः
turīyavarṇebhyaḥ
|
Genitive |
तुरीयवर्णस्य
turīyavarṇasya
|
तुरीयवर्णयोः
turīyavarṇayoḥ
|
तुरीयवर्णानाम्
turīyavarṇānām
|
Locative |
तुरीयवर्णे
turīyavarṇe
|
तुरीयवर्णयोः
turīyavarṇayoḥ
|
तुरीयवर्णेषु
turīyavarṇeṣu
|