| Singular | Dual | Plural |
Nominative |
तुरीयार्धः
turīyārdhaḥ
|
तुरीयार्धौ
turīyārdhau
|
तुरीयार्धाः
turīyārdhāḥ
|
Vocative |
तुरीयार्ध
turīyārdha
|
तुरीयार्धौ
turīyārdhau
|
तुरीयार्धाः
turīyārdhāḥ
|
Accusative |
तुरीयार्धम्
turīyārdham
|
तुरीयार्धौ
turīyārdhau
|
तुरीयार्धान्
turīyārdhān
|
Instrumental |
तुरीयार्धेन
turīyārdhena
|
तुरीयार्धाभ्याम्
turīyārdhābhyām
|
तुरीयार्धैः
turīyārdhaiḥ
|
Dative |
तुरीयार्धाय
turīyārdhāya
|
तुरीयार्धाभ्याम्
turīyārdhābhyām
|
तुरीयार्धेभ्यः
turīyārdhebhyaḥ
|
Ablative |
तुरीयार्धात्
turīyārdhāt
|
तुरीयार्धाभ्याम्
turīyārdhābhyām
|
तुरीयार्धेभ्यः
turīyārdhebhyaḥ
|
Genitive |
तुरीयार्धस्य
turīyārdhasya
|
तुरीयार्धयोः
turīyārdhayoḥ
|
तुरीयार्धानाम्
turīyārdhānām
|
Locative |
तुरीयार्धे
turīyārdhe
|
तुरीयार्धयोः
turīyārdhayoḥ
|
तुरीयार्धेषु
turīyārdheṣu
|