| Singular | Dual | Plural |
Nominative |
तुर्यभिक्षा
turyabhikṣā
|
तुर्यभिक्षे
turyabhikṣe
|
तुर्यभिक्षाः
turyabhikṣāḥ
|
Vocative |
तुर्यभिक्षे
turyabhikṣe
|
तुर्यभिक्षे
turyabhikṣe
|
तुर्यभिक्षाः
turyabhikṣāḥ
|
Accusative |
तुर्यभिक्षाम्
turyabhikṣām
|
तुर्यभिक्षे
turyabhikṣe
|
तुर्यभिक्षाः
turyabhikṣāḥ
|
Instrumental |
तुर्यभिक्षया
turyabhikṣayā
|
तुर्यभिक्षाभ्याम्
turyabhikṣābhyām
|
तुर्यभिक्षाभिः
turyabhikṣābhiḥ
|
Dative |
तुर्यभिक्षायै
turyabhikṣāyai
|
तुर्यभिक्षाभ्याम्
turyabhikṣābhyām
|
तुर्यभिक्षाभ्यः
turyabhikṣābhyaḥ
|
Ablative |
तुर्यभिक्षायाः
turyabhikṣāyāḥ
|
तुर्यभिक्षाभ्याम्
turyabhikṣābhyām
|
तुर्यभिक्षाभ्यः
turyabhikṣābhyaḥ
|
Genitive |
तुर्यभिक्षायाः
turyabhikṣāyāḥ
|
तुर्यभिक्षयोः
turyabhikṣayoḥ
|
तुर्यभिक्षाणाम्
turyabhikṣāṇām
|
Locative |
तुर्यभिक्षायाम्
turyabhikṣāyām
|
तुर्यभिक्षयोः
turyabhikṣayoḥ
|
तुर्यभिक्षासु
turyabhikṣāsu
|