Sanskrit tools

Sanskrit declension


Declension of तुर्यभिक्षा turyabhikṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुर्यभिक्षा turyabhikṣā
तुर्यभिक्षे turyabhikṣe
तुर्यभिक्षाः turyabhikṣāḥ
Vocative तुर्यभिक्षे turyabhikṣe
तुर्यभिक्षे turyabhikṣe
तुर्यभिक्षाः turyabhikṣāḥ
Accusative तुर्यभिक्षाम् turyabhikṣām
तुर्यभिक्षे turyabhikṣe
तुर्यभिक्षाः turyabhikṣāḥ
Instrumental तुर्यभिक्षया turyabhikṣayā
तुर्यभिक्षाभ्याम् turyabhikṣābhyām
तुर्यभिक्षाभिः turyabhikṣābhiḥ
Dative तुर्यभिक्षायै turyabhikṣāyai
तुर्यभिक्षाभ्याम् turyabhikṣābhyām
तुर्यभिक्षाभ्यः turyabhikṣābhyaḥ
Ablative तुर्यभिक्षायाः turyabhikṣāyāḥ
तुर्यभिक्षाभ्याम् turyabhikṣābhyām
तुर्यभिक्षाभ्यः turyabhikṣābhyaḥ
Genitive तुर्यभिक्षायाः turyabhikṣāyāḥ
तुर्यभिक्षयोः turyabhikṣayoḥ
तुर्यभिक्षाणाम् turyabhikṣāṇām
Locative तुर्यभिक्षायाम् turyabhikṣāyām
तुर्यभिक्षयोः turyabhikṣayoḥ
तुर्यभिक्षासु turyabhikṣāsu