| Singular | Dual | Plural |
Nominative |
तुरुष्कदत्तः
turuṣkadattaḥ
|
तुरुष्कदत्तौ
turuṣkadattau
|
तुरुष्कदत्ताः
turuṣkadattāḥ
|
Vocative |
तुरुष्कदत्त
turuṣkadatta
|
तुरुष्कदत्तौ
turuṣkadattau
|
तुरुष्कदत्ताः
turuṣkadattāḥ
|
Accusative |
तुरुष्कदत्तम्
turuṣkadattam
|
तुरुष्कदत्तौ
turuṣkadattau
|
तुरुष्कदत्तान्
turuṣkadattān
|
Instrumental |
तुरुष्कदत्तेन
turuṣkadattena
|
तुरुष्कदत्ताभ्याम्
turuṣkadattābhyām
|
तुरुष्कदत्तैः
turuṣkadattaiḥ
|
Dative |
तुरुष्कदत्ताय
turuṣkadattāya
|
तुरुष्कदत्ताभ्याम्
turuṣkadattābhyām
|
तुरुष्कदत्तेभ्यः
turuṣkadattebhyaḥ
|
Ablative |
तुरुष्कदत्तात्
turuṣkadattāt
|
तुरुष्कदत्ताभ्याम्
turuṣkadattābhyām
|
तुरुष्कदत्तेभ्यः
turuṣkadattebhyaḥ
|
Genitive |
तुरुष्कदत्तस्य
turuṣkadattasya
|
तुरुष्कदत्तयोः
turuṣkadattayoḥ
|
तुरुष्कदत्तानाम्
turuṣkadattānām
|
Locative |
तुरुष्कदत्ते
turuṣkadatte
|
तुरुष्कदत्तयोः
turuṣkadattayoḥ
|
तुरुष्कदत्तेषु
turuṣkadatteṣu
|