Singular | Dual | Plural | |
Nominative |
तुर्फरीतुः
turpharītuḥ |
तुर्फरीतू
turpharītū |
तुर्फरीतवः
turpharītavaḥ |
Vocative |
तुर्फरीतो
turpharīto |
तुर्फरीतू
turpharītū |
तुर्फरीतवः
turpharītavaḥ |
Accusative |
तुर्फरीतुम्
turpharītum |
तुर्फरीतू
turpharītū |
तुर्फरीतूः
turpharītūḥ |
Instrumental |
तुर्फरीत्वा
turpharītvā |
तुर्फरीतुभ्याम्
turpharītubhyām |
तुर्फरीतुभिः
turpharītubhiḥ |
Dative |
तुर्फरीतवे
turpharītave तुर्फरीत्वै turpharītvai |
तुर्फरीतुभ्याम्
turpharītubhyām |
तुर्फरीतुभ्यः
turpharītubhyaḥ |
Ablative |
तुर्फरीतोः
turpharītoḥ तुर्फरीत्वाः turpharītvāḥ |
तुर्फरीतुभ्याम्
turpharītubhyām |
तुर्फरीतुभ्यः
turpharītubhyaḥ |
Genitive |
तुर्फरीतोः
turpharītoḥ तुर्फरीत्वाः turpharītvāḥ |
तुर्फरीत्वोः
turpharītvoḥ |
तुर्फरीतूनाम्
turpharītūnām |
Locative |
तुर्फरीतौ
turpharītau तुर्फरीत्वाम् turpharītvām |
तुर्फरीत्वोः
turpharītvoḥ |
तुर्फरीतुषु
turpharītuṣu |