| Singular | Dual | Plural |
Nominative |
तुलादानम्
tulādānam
|
तुलादाने
tulādāne
|
तुलादानानि
tulādānāni
|
Vocative |
तुलादान
tulādāna
|
तुलादाने
tulādāne
|
तुलादानानि
tulādānāni
|
Accusative |
तुलादानम्
tulādānam
|
तुलादाने
tulādāne
|
तुलादानानि
tulādānāni
|
Instrumental |
तुलादानेन
tulādānena
|
तुलादानाभ्याम्
tulādānābhyām
|
तुलादानैः
tulādānaiḥ
|
Dative |
तुलादानाय
tulādānāya
|
तुलादानाभ्याम्
tulādānābhyām
|
तुलादानेभ्यः
tulādānebhyaḥ
|
Ablative |
तुलादानात्
tulādānāt
|
तुलादानाभ्याम्
tulādānābhyām
|
तुलादानेभ्यः
tulādānebhyaḥ
|
Genitive |
तुलादानस्य
tulādānasya
|
तुलादानयोः
tulādānayoḥ
|
तुलादानानाम्
tulādānānām
|
Locative |
तुलादाने
tulādāne
|
तुलादानयोः
tulādānayoḥ
|
तुलादानेषु
tulādāneṣu
|