Sanskrit tools

Sanskrit declension


Declension of तुलादान tulādāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलादानम् tulādānam
तुलादाने tulādāne
तुलादानानि tulādānāni
Vocative तुलादान tulādāna
तुलादाने tulādāne
तुलादानानि tulādānāni
Accusative तुलादानम् tulādānam
तुलादाने tulādāne
तुलादानानि tulādānāni
Instrumental तुलादानेन tulādānena
तुलादानाभ्याम् tulādānābhyām
तुलादानैः tulādānaiḥ
Dative तुलादानाय tulādānāya
तुलादानाभ्याम् tulādānābhyām
तुलादानेभ्यः tulādānebhyaḥ
Ablative तुलादानात् tulādānāt
तुलादानाभ्याम् tulādānābhyām
तुलादानेभ्यः tulādānebhyaḥ
Genitive तुलादानस्य tulādānasya
तुलादानयोः tulādānayoḥ
तुलादानानाम् tulādānānām
Locative तुलादाने tulādāne
तुलादानयोः tulādānayoḥ
तुलादानेषु tulādāneṣu