| Singular | Dual | Plural |
Nominative |
तुलाधटः
tulādhaṭaḥ
|
तुलाधटौ
tulādhaṭau
|
तुलाधटाः
tulādhaṭāḥ
|
Vocative |
तुलाधट
tulādhaṭa
|
तुलाधटौ
tulādhaṭau
|
तुलाधटाः
tulādhaṭāḥ
|
Accusative |
तुलाधटम्
tulādhaṭam
|
तुलाधटौ
tulādhaṭau
|
तुलाधटान्
tulādhaṭān
|
Instrumental |
तुलाधटेन
tulādhaṭena
|
तुलाधटाभ्याम्
tulādhaṭābhyām
|
तुलाधटैः
tulādhaṭaiḥ
|
Dative |
तुलाधटाय
tulādhaṭāya
|
तुलाधटाभ्याम्
tulādhaṭābhyām
|
तुलाधटेभ्यः
tulādhaṭebhyaḥ
|
Ablative |
तुलाधटात्
tulādhaṭāt
|
तुलाधटाभ्याम्
tulādhaṭābhyām
|
तुलाधटेभ्यः
tulādhaṭebhyaḥ
|
Genitive |
तुलाधटस्य
tulādhaṭasya
|
तुलाधटयोः
tulādhaṭayoḥ
|
तुलाधटानाम्
tulādhaṭānām
|
Locative |
तुलाधटे
tulādhaṭe
|
तुलाधटयोः
tulādhaṭayoḥ
|
तुलाधटेषु
tulādhaṭeṣu
|