Sanskrit tools

Sanskrit declension


Declension of तुलाधार tulādhāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलाधारम् tulādhāram
तुलाधारे tulādhāre
तुलाधाराणि tulādhārāṇi
Vocative तुलाधार tulādhāra
तुलाधारे tulādhāre
तुलाधाराणि tulādhārāṇi
Accusative तुलाधारम् tulādhāram
तुलाधारे tulādhāre
तुलाधाराणि tulādhārāṇi
Instrumental तुलाधारेण tulādhāreṇa
तुलाधाराभ्याम् tulādhārābhyām
तुलाधारैः tulādhāraiḥ
Dative तुलाधाराय tulādhārāya
तुलाधाराभ्याम् tulādhārābhyām
तुलाधारेभ्यः tulādhārebhyaḥ
Ablative तुलाधारात् tulādhārāt
तुलाधाराभ्याम् tulādhārābhyām
तुलाधारेभ्यः tulādhārebhyaḥ
Genitive तुलाधारस्य tulādhārasya
तुलाधारयोः tulādhārayoḥ
तुलाधाराणाम् tulādhārāṇām
Locative तुलाधारे tulādhāre
तुलाधारयोः tulādhārayoḥ
तुलाधारेषु tulādhāreṣu