Sanskrit tools

Sanskrit declension


Declension of तुलाधिरोहण tulādhirohaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलाधिरोहणः tulādhirohaṇaḥ
तुलाधिरोहणौ tulādhirohaṇau
तुलाधिरोहणाः tulādhirohaṇāḥ
Vocative तुलाधिरोहण tulādhirohaṇa
तुलाधिरोहणौ tulādhirohaṇau
तुलाधिरोहणाः tulādhirohaṇāḥ
Accusative तुलाधिरोहणम् tulādhirohaṇam
तुलाधिरोहणौ tulādhirohaṇau
तुलाधिरोहणान् tulādhirohaṇān
Instrumental तुलाधिरोहणेन tulādhirohaṇena
तुलाधिरोहणाभ्याम् tulādhirohaṇābhyām
तुलाधिरोहणैः tulādhirohaṇaiḥ
Dative तुलाधिरोहणाय tulādhirohaṇāya
तुलाधिरोहणाभ्याम् tulādhirohaṇābhyām
तुलाधिरोहणेभ्यः tulādhirohaṇebhyaḥ
Ablative तुलाधिरोहणात् tulādhirohaṇāt
तुलाधिरोहणाभ्याम् tulādhirohaṇābhyām
तुलाधिरोहणेभ्यः tulādhirohaṇebhyaḥ
Genitive तुलाधिरोहणस्य tulādhirohaṇasya
तुलाधिरोहणयोः tulādhirohaṇayoḥ
तुलाधिरोहणानाम् tulādhirohaṇānām
Locative तुलाधिरोहणे tulādhirohaṇe
तुलाधिरोहणयोः tulādhirohaṇayoḥ
तुलाधिरोहणेषु tulādhirohaṇeṣu