Singular | Dual | Plural | |
Nominative |
तुलायष्टिः
tulāyaṣṭiḥ |
तुलायष्टी
tulāyaṣṭī |
तुलायष्टयः
tulāyaṣṭayaḥ |
Vocative |
तुलायष्टे
tulāyaṣṭe |
तुलायष्टी
tulāyaṣṭī |
तुलायष्टयः
tulāyaṣṭayaḥ |
Accusative |
तुलायष्टिम्
tulāyaṣṭim |
तुलायष्टी
tulāyaṣṭī |
तुलायष्टीः
tulāyaṣṭīḥ |
Instrumental |
तुलायष्ट्या
tulāyaṣṭyā |
तुलायष्टिभ्याम्
tulāyaṣṭibhyām |
तुलायष्टिभिः
tulāyaṣṭibhiḥ |
Dative |
तुलायष्टये
tulāyaṣṭaye तुलायष्ट्यै tulāyaṣṭyai |
तुलायष्टिभ्याम्
tulāyaṣṭibhyām |
तुलायष्टिभ्यः
tulāyaṣṭibhyaḥ |
Ablative |
तुलायष्टेः
tulāyaṣṭeḥ तुलायष्ट्याः tulāyaṣṭyāḥ |
तुलायष्टिभ्याम्
tulāyaṣṭibhyām |
तुलायष्टिभ्यः
tulāyaṣṭibhyaḥ |
Genitive |
तुलायष्टेः
tulāyaṣṭeḥ तुलायष्ट्याः tulāyaṣṭyāḥ |
तुलायष्ट्योः
tulāyaṣṭyoḥ |
तुलायष्टीनाम्
tulāyaṣṭīnām |
Locative |
तुलायष्टौ
tulāyaṣṭau तुलायष्ट्याम् tulāyaṣṭyām |
तुलायष्ट्योः
tulāyaṣṭyoḥ |
तुलायष्टिषु
tulāyaṣṭiṣu |