Sanskrit tools

Sanskrit declension


Declension of तुलायष्टि tulāyaṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुलायष्टिः tulāyaṣṭiḥ
तुलायष्टी tulāyaṣṭī
तुलायष्टयः tulāyaṣṭayaḥ
Vocative तुलायष्टे tulāyaṣṭe
तुलायष्टी tulāyaṣṭī
तुलायष्टयः tulāyaṣṭayaḥ
Accusative तुलायष्टिम् tulāyaṣṭim
तुलायष्टी tulāyaṣṭī
तुलायष्टीः tulāyaṣṭīḥ
Instrumental तुलायष्ट्या tulāyaṣṭyā
तुलायष्टिभ्याम् tulāyaṣṭibhyām
तुलायष्टिभिः tulāyaṣṭibhiḥ
Dative तुलायष्टये tulāyaṣṭaye
तुलायष्ट्यै tulāyaṣṭyai
तुलायष्टिभ्याम् tulāyaṣṭibhyām
तुलायष्टिभ्यः tulāyaṣṭibhyaḥ
Ablative तुलायष्टेः tulāyaṣṭeḥ
तुलायष्ट्याः tulāyaṣṭyāḥ
तुलायष्टिभ्याम् tulāyaṣṭibhyām
तुलायष्टिभ्यः tulāyaṣṭibhyaḥ
Genitive तुलायष्टेः tulāyaṣṭeḥ
तुलायष्ट्याः tulāyaṣṭyāḥ
तुलायष्ट्योः tulāyaṣṭyoḥ
तुलायष्टीनाम् tulāyaṣṭīnām
Locative तुलायष्टौ tulāyaṣṭau
तुलायष्ट्याम् tulāyaṣṭyām
तुलायष्ट्योः tulāyaṣṭyoḥ
तुलायष्टिषु tulāyaṣṭiṣu