Singular | Dual | Plural | |
Nominative |
तुलावान्
tulāvān |
तुलावन्तौ
tulāvantau |
तुलावन्तः
tulāvantaḥ |
Vocative |
तुलावन्
tulāvan |
तुलावन्तौ
tulāvantau |
तुलावन्तः
tulāvantaḥ |
Accusative |
तुलावन्तम्
tulāvantam |
तुलावन्तौ
tulāvantau |
तुलावतः
tulāvataḥ |
Instrumental |
तुलावता
tulāvatā |
तुलावद्भ्याम्
tulāvadbhyām |
तुलावद्भिः
tulāvadbhiḥ |
Dative |
तुलावते
tulāvate |
तुलावद्भ्याम्
tulāvadbhyām |
तुलावद्भ्यः
tulāvadbhyaḥ |
Ablative |
तुलावतः
tulāvataḥ |
तुलावद्भ्याम्
tulāvadbhyām |
तुलावद्भ्यः
tulāvadbhyaḥ |
Genitive |
तुलावतः
tulāvataḥ |
तुलावतोः
tulāvatoḥ |
तुलावताम्
tulāvatām |
Locative |
तुलावति
tulāvati |
तुलावतोः
tulāvatoḥ |
तुलावत्सु
tulāvatsu |