Singular | Dual | Plural | |
Nominative |
तुलिता
tulitā |
तुलिते
tulite |
तुलिताः
tulitāḥ |
Vocative |
तुलिते
tulite |
तुलिते
tulite |
तुलिताः
tulitāḥ |
Accusative |
तुलिताम्
tulitām |
तुलिते
tulite |
तुलिताः
tulitāḥ |
Instrumental |
तुलितया
tulitayā |
तुलिताभ्याम्
tulitābhyām |
तुलिताभिः
tulitābhiḥ |
Dative |
तुलितायै
tulitāyai |
तुलिताभ्याम्
tulitābhyām |
तुलिताभ्यः
tulitābhyaḥ |
Ablative |
तुलितायाः
tulitāyāḥ |
तुलिताभ्याम्
tulitābhyām |
तुलिताभ्यः
tulitābhyaḥ |
Genitive |
तुलितायाः
tulitāyāḥ |
तुलितयोः
tulitayoḥ |
तुलितानाम्
tulitānām |
Locative |
तुलितायाम्
tulitāyām |
तुलितयोः
tulitayoḥ |
तुलितासु
tulitāsu |