| Singular | Dual | Plural |
Nominative |
तुल्यकक्षः
tulyakakṣaḥ
|
तुल्यकक्षौ
tulyakakṣau
|
तुल्यकक्षाः
tulyakakṣāḥ
|
Vocative |
तुल्यकक्ष
tulyakakṣa
|
तुल्यकक्षौ
tulyakakṣau
|
तुल्यकक्षाः
tulyakakṣāḥ
|
Accusative |
तुल्यकक्षम्
tulyakakṣam
|
तुल्यकक्षौ
tulyakakṣau
|
तुल्यकक्षान्
tulyakakṣān
|
Instrumental |
तुल्यकक्षेण
tulyakakṣeṇa
|
तुल्यकक्षाभ्याम्
tulyakakṣābhyām
|
तुल्यकक्षैः
tulyakakṣaiḥ
|
Dative |
तुल्यकक्षाय
tulyakakṣāya
|
तुल्यकक्षाभ्याम्
tulyakakṣābhyām
|
तुल्यकक्षेभ्यः
tulyakakṣebhyaḥ
|
Ablative |
तुल्यकक्षात्
tulyakakṣāt
|
तुल्यकक्षाभ्याम्
tulyakakṣābhyām
|
तुल्यकक्षेभ्यः
tulyakakṣebhyaḥ
|
Genitive |
तुल्यकक्षस्य
tulyakakṣasya
|
तुल्यकक्षयोः
tulyakakṣayoḥ
|
तुल्यकक्षाणाम्
tulyakakṣāṇām
|
Locative |
तुल्यकक्षे
tulyakakṣe
|
तुल्यकक्षयोः
tulyakakṣayoḥ
|
तुल्यकक्षेषु
tulyakakṣeṣu
|