| Singular | Dual | Plural |
Nominative |
तुल्यकक्षा
tulyakakṣā
|
तुल्यकक्षे
tulyakakṣe
|
तुल्यकक्षाः
tulyakakṣāḥ
|
Vocative |
तुल्यकक्षे
tulyakakṣe
|
तुल्यकक्षे
tulyakakṣe
|
तुल्यकक्षाः
tulyakakṣāḥ
|
Accusative |
तुल्यकक्षाम्
tulyakakṣām
|
तुल्यकक्षे
tulyakakṣe
|
तुल्यकक्षाः
tulyakakṣāḥ
|
Instrumental |
तुल्यकक्षया
tulyakakṣayā
|
तुल्यकक्षाभ्याम्
tulyakakṣābhyām
|
तुल्यकक्षाभिः
tulyakakṣābhiḥ
|
Dative |
तुल्यकक्षायै
tulyakakṣāyai
|
तुल्यकक्षाभ्याम्
tulyakakṣābhyām
|
तुल्यकक्षाभ्यः
tulyakakṣābhyaḥ
|
Ablative |
तुल्यकक्षायाः
tulyakakṣāyāḥ
|
तुल्यकक्षाभ्याम्
tulyakakṣābhyām
|
तुल्यकक्षाभ्यः
tulyakakṣābhyaḥ
|
Genitive |
तुल्यकक्षायाः
tulyakakṣāyāḥ
|
तुल्यकक्षयोः
tulyakakṣayoḥ
|
तुल्यकक्षाणाम्
tulyakakṣāṇām
|
Locative |
तुल्यकक्षायाम्
tulyakakṣāyām
|
तुल्यकक्षयोः
tulyakakṣayoḥ
|
तुल्यकक्षासु
tulyakakṣāsu
|