Sanskrit tools

Sanskrit declension


Declension of तुल्यकालत्व tulyakālatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुल्यकालत्वम् tulyakālatvam
तुल्यकालत्वे tulyakālatve
तुल्यकालत्वानि tulyakālatvāni
Vocative तुल्यकालत्व tulyakālatva
तुल्यकालत्वे tulyakālatve
तुल्यकालत्वानि tulyakālatvāni
Accusative तुल्यकालत्वम् tulyakālatvam
तुल्यकालत्वे tulyakālatve
तुल्यकालत्वानि tulyakālatvāni
Instrumental तुल्यकालत्वेन tulyakālatvena
तुल्यकालत्वाभ्याम् tulyakālatvābhyām
तुल्यकालत्वैः tulyakālatvaiḥ
Dative तुल्यकालत्वाय tulyakālatvāya
तुल्यकालत्वाभ्याम् tulyakālatvābhyām
तुल्यकालत्वेभ्यः tulyakālatvebhyaḥ
Ablative तुल्यकालत्वात् tulyakālatvāt
तुल्यकालत्वाभ्याम् tulyakālatvābhyām
तुल्यकालत्वेभ्यः tulyakālatvebhyaḥ
Genitive तुल्यकालत्वस्य tulyakālatvasya
तुल्यकालत्वयोः tulyakālatvayoḥ
तुल्यकालत्वानाम् tulyakālatvānām
Locative तुल्यकालत्वे tulyakālatve
तुल्यकालत्वयोः tulyakālatvayoḥ
तुल्यकालत्वेषु tulyakālatveṣu