| Singular | Dual | Plural |
Nominative |
तुल्यकालीयः
tulyakālīyaḥ
|
तुल्यकालीयौ
tulyakālīyau
|
तुल्यकालीयाः
tulyakālīyāḥ
|
Vocative |
तुल्यकालीय
tulyakālīya
|
तुल्यकालीयौ
tulyakālīyau
|
तुल्यकालीयाः
tulyakālīyāḥ
|
Accusative |
तुल्यकालीयम्
tulyakālīyam
|
तुल्यकालीयौ
tulyakālīyau
|
तुल्यकालीयान्
tulyakālīyān
|
Instrumental |
तुल्यकालीयेन
tulyakālīyena
|
तुल्यकालीयाभ्याम्
tulyakālīyābhyām
|
तुल्यकालीयैः
tulyakālīyaiḥ
|
Dative |
तुल्यकालीयाय
tulyakālīyāya
|
तुल्यकालीयाभ्याम्
tulyakālīyābhyām
|
तुल्यकालीयेभ्यः
tulyakālīyebhyaḥ
|
Ablative |
तुल्यकालीयात्
tulyakālīyāt
|
तुल्यकालीयाभ्याम्
tulyakālīyābhyām
|
तुल्यकालीयेभ्यः
tulyakālīyebhyaḥ
|
Genitive |
तुल्यकालीयस्य
tulyakālīyasya
|
तुल्यकालीययोः
tulyakālīyayoḥ
|
तुल्यकालीयानाम्
tulyakālīyānām
|
Locative |
तुल्यकालीये
tulyakālīye
|
तुल्यकालीययोः
tulyakālīyayoḥ
|
तुल्यकालीयेषु
tulyakālīyeṣu
|