| Singular | Dual | Plural |
Nominative |
तुल्यतर्कः
tulyatarkaḥ
|
तुल्यतर्कौ
tulyatarkau
|
तुल्यतर्काः
tulyatarkāḥ
|
Vocative |
तुल्यतर्क
tulyatarka
|
तुल्यतर्कौ
tulyatarkau
|
तुल्यतर्काः
tulyatarkāḥ
|
Accusative |
तुल्यतर्कम्
tulyatarkam
|
तुल्यतर्कौ
tulyatarkau
|
तुल्यतर्कान्
tulyatarkān
|
Instrumental |
तुल्यतर्केण
tulyatarkeṇa
|
तुल्यतर्काभ्याम्
tulyatarkābhyām
|
तुल्यतर्कैः
tulyatarkaiḥ
|
Dative |
तुल्यतर्काय
tulyatarkāya
|
तुल्यतर्काभ्याम्
tulyatarkābhyām
|
तुल्यतर्केभ्यः
tulyatarkebhyaḥ
|
Ablative |
तुल्यतर्कात्
tulyatarkāt
|
तुल्यतर्काभ्याम्
tulyatarkābhyām
|
तुल्यतर्केभ्यः
tulyatarkebhyaḥ
|
Genitive |
तुल्यतर्कस्य
tulyatarkasya
|
तुल्यतर्कयोः
tulyatarkayoḥ
|
तुल्यतर्काणाम्
tulyatarkāṇām
|
Locative |
तुल्यतर्के
tulyatarke
|
तुल्यतर्कयोः
tulyatarkayoḥ
|
तुल्यतर्केषु
tulyatarkeṣu
|