Sanskrit tools

Sanskrit declension


Declension of तुल्यत्व tulyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुल्यत्वम् tulyatvam
तुल्यत्वे tulyatve
तुल्यत्वानि tulyatvāni
Vocative तुल्यत्व tulyatva
तुल्यत्वे tulyatve
तुल्यत्वानि tulyatvāni
Accusative तुल्यत्वम् tulyatvam
तुल्यत्वे tulyatve
तुल्यत्वानि tulyatvāni
Instrumental तुल्यत्वेन tulyatvena
तुल्यत्वाभ्याम् tulyatvābhyām
तुल्यत्वैः tulyatvaiḥ
Dative तुल्यत्वाय tulyatvāya
तुल्यत्वाभ्याम् tulyatvābhyām
तुल्यत्वेभ्यः tulyatvebhyaḥ
Ablative तुल्यत्वात् tulyatvāt
तुल्यत्वाभ्याम् tulyatvābhyām
तुल्यत्वेभ्यः tulyatvebhyaḥ
Genitive तुल्यत्वस्य tulyatvasya
तुल्यत्वयोः tulyatvayoḥ
तुल्यत्वानाम् tulyatvānām
Locative तुल्यत्वे tulyatve
तुल्यत्वयोः tulyatvayoḥ
तुल्यत्वेषु tulyatveṣu