Sanskrit tools

Sanskrit declension


Declension of तुल्यदर्शन tulyadarśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुल्यदर्शनः tulyadarśanaḥ
तुल्यदर्शनौ tulyadarśanau
तुल्यदर्शनाः tulyadarśanāḥ
Vocative तुल्यदर्शन tulyadarśana
तुल्यदर्शनौ tulyadarśanau
तुल्यदर्शनाः tulyadarśanāḥ
Accusative तुल्यदर्शनम् tulyadarśanam
तुल्यदर्शनौ tulyadarśanau
तुल्यदर्शनान् tulyadarśanān
Instrumental तुल्यदर्शनेन tulyadarśanena
तुल्यदर्शनाभ्याम् tulyadarśanābhyām
तुल्यदर्शनैः tulyadarśanaiḥ
Dative तुल्यदर्शनाय tulyadarśanāya
तुल्यदर्शनाभ्याम् tulyadarśanābhyām
तुल्यदर्शनेभ्यः tulyadarśanebhyaḥ
Ablative तुल्यदर्शनात् tulyadarśanāt
तुल्यदर्शनाभ्याम् tulyadarśanābhyām
तुल्यदर्शनेभ्यः tulyadarśanebhyaḥ
Genitive तुल्यदर्शनस्य tulyadarśanasya
तुल्यदर्शनयोः tulyadarśanayoḥ
तुल्यदर्शनानाम् tulyadarśanānām
Locative तुल्यदर्शने tulyadarśane
तुल्यदर्शनयोः tulyadarśanayoḥ
तुल्यदर्शनेषु tulyadarśaneṣu