| Singular | Dual | Plural |
Nominative |
तुल्यनिन्दास्तुतिः
tulyanindāstutiḥ
|
तुल्यनिन्दास्तुती
tulyanindāstutī
|
तुल्यनिन्दास्तुतयः
tulyanindāstutayaḥ
|
Vocative |
तुल्यनिन्दास्तुते
tulyanindāstute
|
तुल्यनिन्दास्तुती
tulyanindāstutī
|
तुल्यनिन्दास्तुतयः
tulyanindāstutayaḥ
|
Accusative |
तुल्यनिन्दास्तुतिम्
tulyanindāstutim
|
तुल्यनिन्दास्तुती
tulyanindāstutī
|
तुल्यनिन्दास्तुतीन्
tulyanindāstutīn
|
Instrumental |
तुल्यनिन्दास्तुतिना
tulyanindāstutinā
|
तुल्यनिन्दास्तुतिभ्याम्
tulyanindāstutibhyām
|
तुल्यनिन्दास्तुतिभिः
tulyanindāstutibhiḥ
|
Dative |
तुल्यनिन्दास्तुतये
tulyanindāstutaye
|
तुल्यनिन्दास्तुतिभ्याम्
tulyanindāstutibhyām
|
तुल्यनिन्दास्तुतिभ्यः
tulyanindāstutibhyaḥ
|
Ablative |
तुल्यनिन्दास्तुतेः
tulyanindāstuteḥ
|
तुल्यनिन्दास्तुतिभ्याम्
tulyanindāstutibhyām
|
तुल्यनिन्दास्तुतिभ्यः
tulyanindāstutibhyaḥ
|
Genitive |
तुल्यनिन्दास्तुतेः
tulyanindāstuteḥ
|
तुल्यनिन्दास्तुत्योः
tulyanindāstutyoḥ
|
तुल्यनिन्दास्तुतीनाम्
tulyanindāstutīnām
|
Locative |
तुल्यनिन्दास्तुतौ
tulyanindāstutau
|
तुल्यनिन्दास्तुत्योः
tulyanindāstutyoḥ
|
तुल्यनिन्दास्तुतिषु
tulyanindāstutiṣu
|