Singular | Dual | Plural | |
Nominative |
तुल्यनिन्दास्तुतिः
tulyanindāstutiḥ |
तुल्यनिन्दास्तुती
tulyanindāstutī |
तुल्यनिन्दास्तुतयः
tulyanindāstutayaḥ |
Vocative |
तुल्यनिन्दास्तुते
tulyanindāstute |
तुल्यनिन्दास्तुती
tulyanindāstutī |
तुल्यनिन्दास्तुतयः
tulyanindāstutayaḥ |
Accusative |
तुल्यनिन्दास्तुतिम्
tulyanindāstutim |
तुल्यनिन्दास्तुती
tulyanindāstutī |
तुल्यनिन्दास्तुतीः
tulyanindāstutīḥ |
Instrumental |
तुल्यनिन्दास्तुत्या
tulyanindāstutyā |
तुल्यनिन्दास्तुतिभ्याम्
tulyanindāstutibhyām |
तुल्यनिन्दास्तुतिभिः
tulyanindāstutibhiḥ |
Dative |
तुल्यनिन्दास्तुतये
tulyanindāstutaye तुल्यनिन्दास्तुत्यै tulyanindāstutyai |
तुल्यनिन्दास्तुतिभ्याम्
tulyanindāstutibhyām |
तुल्यनिन्दास्तुतिभ्यः
tulyanindāstutibhyaḥ |
Ablative |
तुल्यनिन्दास्तुतेः
tulyanindāstuteḥ तुल्यनिन्दास्तुत्याः tulyanindāstutyāḥ |
तुल्यनिन्दास्तुतिभ्याम्
tulyanindāstutibhyām |
तुल्यनिन्दास्तुतिभ्यः
tulyanindāstutibhyaḥ |
Genitive |
तुल्यनिन्दास्तुतेः
tulyanindāstuteḥ तुल्यनिन्दास्तुत्याः tulyanindāstutyāḥ |
तुल्यनिन्दास्तुत्योः
tulyanindāstutyoḥ |
तुल्यनिन्दास्तुतीनाम्
tulyanindāstutīnām |
Locative |
तुल्यनिन्दास्तुतौ
tulyanindāstutau तुल्यनिन्दास्तुत्याम् tulyanindāstutyām |
तुल्यनिन्दास्तुत्योः
tulyanindāstutyoḥ |
तुल्यनिन्दास्तुतिषु
tulyanindāstutiṣu |