| Singular | Dual | Plural |
Nominative |
तुल्यपानम्
tulyapānam
|
तुल्यपाने
tulyapāne
|
तुल्यपानानि
tulyapānāni
|
Vocative |
तुल्यपान
tulyapāna
|
तुल्यपाने
tulyapāne
|
तुल्यपानानि
tulyapānāni
|
Accusative |
तुल्यपानम्
tulyapānam
|
तुल्यपाने
tulyapāne
|
तुल्यपानानि
tulyapānāni
|
Instrumental |
तुल्यपानेन
tulyapānena
|
तुल्यपानाभ्याम्
tulyapānābhyām
|
तुल्यपानैः
tulyapānaiḥ
|
Dative |
तुल्यपानाय
tulyapānāya
|
तुल्यपानाभ्याम्
tulyapānābhyām
|
तुल्यपानेभ्यः
tulyapānebhyaḥ
|
Ablative |
तुल्यपानात्
tulyapānāt
|
तुल्यपानाभ्याम्
tulyapānābhyām
|
तुल्यपानेभ्यः
tulyapānebhyaḥ
|
Genitive |
तुल्यपानस्य
tulyapānasya
|
तुल्यपानयोः
tulyapānayoḥ
|
तुल्यपानानाम्
tulyapānānām
|
Locative |
तुल्यपाने
tulyapāne
|
तुल्यपानयोः
tulyapānayoḥ
|
तुल्यपानेषु
tulyapāneṣu
|