Sanskrit tools

Sanskrit declension


Declension of तुल्यभावना tulyabhāvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुल्यभावना tulyabhāvanā
तुल्यभावने tulyabhāvane
तुल्यभावनाः tulyabhāvanāḥ
Vocative तुल्यभावने tulyabhāvane
तुल्यभावने tulyabhāvane
तुल्यभावनाः tulyabhāvanāḥ
Accusative तुल्यभावनाम् tulyabhāvanām
तुल्यभावने tulyabhāvane
तुल्यभावनाः tulyabhāvanāḥ
Instrumental तुल्यभावनया tulyabhāvanayā
तुल्यभावनाभ्याम् tulyabhāvanābhyām
तुल्यभावनाभिः tulyabhāvanābhiḥ
Dative तुल्यभावनायै tulyabhāvanāyai
तुल्यभावनाभ्याम् tulyabhāvanābhyām
तुल्यभावनाभ्यः tulyabhāvanābhyaḥ
Ablative तुल्यभावनायाः tulyabhāvanāyāḥ
तुल्यभावनाभ्याम् tulyabhāvanābhyām
तुल्यभावनाभ्यः tulyabhāvanābhyaḥ
Genitive तुल्यभावनायाः tulyabhāvanāyāḥ
तुल्यभावनयोः tulyabhāvanayoḥ
तुल्यभावनानाम् tulyabhāvanānām
Locative तुल्यभावनायाम् tulyabhāvanāyām
तुल्यभावनयोः tulyabhāvanayoḥ
तुल्यभावनासु tulyabhāvanāsu