| Singular | Dual | Plural |
Nominative |
तुल्यभावना
tulyabhāvanā
|
तुल्यभावने
tulyabhāvane
|
तुल्यभावनाः
tulyabhāvanāḥ
|
Vocative |
तुल्यभावने
tulyabhāvane
|
तुल्यभावने
tulyabhāvane
|
तुल्यभावनाः
tulyabhāvanāḥ
|
Accusative |
तुल्यभावनाम्
tulyabhāvanām
|
तुल्यभावने
tulyabhāvane
|
तुल्यभावनाः
tulyabhāvanāḥ
|
Instrumental |
तुल्यभावनया
tulyabhāvanayā
|
तुल्यभावनाभ्याम्
tulyabhāvanābhyām
|
तुल्यभावनाभिः
tulyabhāvanābhiḥ
|
Dative |
तुल्यभावनायै
tulyabhāvanāyai
|
तुल्यभावनाभ्याम्
tulyabhāvanābhyām
|
तुल्यभावनाभ्यः
tulyabhāvanābhyaḥ
|
Ablative |
तुल्यभावनायाः
tulyabhāvanāyāḥ
|
तुल्यभावनाभ्याम्
tulyabhāvanābhyām
|
तुल्यभावनाभ्यः
tulyabhāvanābhyaḥ
|
Genitive |
तुल्यभावनायाः
tulyabhāvanāyāḥ
|
तुल्यभावनयोः
tulyabhāvanayoḥ
|
तुल्यभावनानाम्
tulyabhāvanānām
|
Locative |
तुल्यभावनायाम्
tulyabhāvanāyām
|
तुल्यभावनयोः
tulyabhāvanayoḥ
|
तुल्यभावनासु
tulyabhāvanāsu
|