| Singular | Dual | Plural |
Nominative |
तुल्यविक्रमः
tulyavikramaḥ
|
तुल्यविक्रमौ
tulyavikramau
|
तुल्यविक्रमाः
tulyavikramāḥ
|
Vocative |
तुल्यविक्रम
tulyavikrama
|
तुल्यविक्रमौ
tulyavikramau
|
तुल्यविक्रमाः
tulyavikramāḥ
|
Accusative |
तुल्यविक्रमम्
tulyavikramam
|
तुल्यविक्रमौ
tulyavikramau
|
तुल्यविक्रमान्
tulyavikramān
|
Instrumental |
तुल्यविक्रमेण
tulyavikrameṇa
|
तुल्यविक्रमाभ्याम्
tulyavikramābhyām
|
तुल्यविक्रमैः
tulyavikramaiḥ
|
Dative |
तुल्यविक्रमाय
tulyavikramāya
|
तुल्यविक्रमाभ्याम्
tulyavikramābhyām
|
तुल्यविक्रमेभ्यः
tulyavikramebhyaḥ
|
Ablative |
तुल्यविक्रमात्
tulyavikramāt
|
तुल्यविक्रमाभ्याम्
tulyavikramābhyām
|
तुल्यविक्रमेभ्यः
tulyavikramebhyaḥ
|
Genitive |
तुल्यविक्रमस्य
tulyavikramasya
|
तुल्यविक्रमयोः
tulyavikramayoḥ
|
तुल्यविक्रमाणाम्
tulyavikramāṇām
|
Locative |
तुल्यविक्रमे
tulyavikrame
|
तुल्यविक्रमयोः
tulyavikramayoḥ
|
तुल्यविक्रमेषु
tulyavikrameṣu
|