Herramientas de sánscrito

Conjugación de भक्ष् bhakṣ , 10U.

Present

Parasmaipada

SingularDualPlural
1 भक्षयामि bhakṣayāmi
भक्षयावस् bhakṣayāvas
भक्षयामस् bhakṣayāmas
2 भक्षयसि bhakṣayasi
भक्षयथस् bhakṣayathas
भक्षयथ bhakṣayatha
3 भक्षयति bhakṣayati
भक्षयतस् bhakṣayatas
भक्षयन्ति bhakṣayanti

Atmanepada

SingularDualPlural
1 भक्षये bhakṣaye
भक्षयावहे bhakṣayāvahe
भक्षयामहे bhakṣayāmahe
2 भक्षयसे bhakṣayase
भक्षयेथे bhakṣayethe
भक्षयध्वे bhakṣayadhve
3 भक्षयते bhakṣayate
भक्षयेते bhakṣayete
भक्षयन्ते bhakṣayante

Imperfect

Parasmaipada

SingularDualPlural
1 अभक्षयम् abhakṣayam
अभक्षयाव abhakṣayāva
अभक्षयाम abhakṣayāma
2 अभक्षयस् abhakṣayas
अभक्षयतम् abhakṣayatam
अभक्षयत abhakṣayata
3 अभक्षयत् abhakṣayat
अभक्षयताम् abhakṣayatām
अभक्षयन् abhakṣayan

Atmanepada

SingularDualPlural
1 अभक्षये abhakṣaye
अभक्षयावहि abhakṣayāvahi
अभक्षयामहि abhakṣayāmahi
2 अभक्षयथास् abhakṣayathās
अभक्षयेथाम् abhakṣayethām
अभक्षयध्वम् abhakṣayadhvam
3 अभक्षयत abhakṣayata
अभक्षयेताम् abhakṣayetām
अभक्षयन्त abhakṣayanta

Imperative

Parasmaipada

SingularDualPlural
1 भक्षयानि bhakṣayāni
भक्षयाव bhakṣayāva
भक्षयाम bhakṣayāma
2 भक्षय bhakṣaya
भक्षयताम् bhakṣayatām
भक्षयतम् bhakṣayatam
भक्षयत bhakṣayata
3 भक्षयतु bhakṣayatu
भक्षयताम् bhakṣayatām
भक्षयताम् bhakṣayatām
भक्षयन्तु bhakṣayantu

Atmanepada

SingularDualPlural
1 भक्षयै bhakṣayai
भक्षयावहै bhakṣayāvahai
भक्षयामहै bhakṣayāmahai
2 भक्षयस्व bhakṣayasva
भक्षयेथाम् bhakṣayethām
भक्षयध्वम् bhakṣayadhvam
3 भक्षयताम् bhakṣayatām
भक्षयेताम् bhakṣayetām
भक्षयन्ताम् bhakṣayantām

Potential

Parasmaipada

SingularDualPlural
1 भक्षयेयम् bhakṣayeyam
भक्षयेव bhakṣayeva
भक्षयेम bhakṣayema
2 भक्षयेस् bhakṣayes
भक्षयेतम् bhakṣayetam
भक्षयेत bhakṣayeta
3 भक्षयेत् bhakṣayet
भक्षयेताम् bhakṣayetām
भक्षयेयुस् bhakṣayeyus

Atmanepada

SingularDualPlural
1 भक्षयेय bhakṣayeya
भक्षयेवहि bhakṣayevahi
भक्षयेमहि bhakṣayemahi
2 भक्षयेथास् bhakṣayethās
भक्षयेयाथाम् bhakṣayeyāthām
भक्षयेध्वम् bhakṣayedhvam
3 भक्षयेत bhakṣayeta
भक्षयेयाताम् bhakṣayeyātām
भक्षयेरन् bhakṣayeran