Herramientas de sánscrito

Conjugación de श्रोण् śroṇ , 1P.

Present

Parasmaipada

SingularDualPlural
1 श्रोणामि śroṇāmi
श्रोणावस् śroṇāvas
श्रोणामस् śroṇāmas
2 श्रोणसि śroṇasi
श्रोणथस् śroṇathas
श्रोणथ śroṇatha
3 श्रोणति śroṇati
श्रोणतस् śroṇatas
श्रोणन्ति śroṇanti

Imperfect

Parasmaipada

SingularDualPlural
1 अश्रोणम् aśroṇam
अश्रोणाव aśroṇāva
अश्रोणाम aśroṇāma
2 अश्रोणस् aśroṇas
अश्रोणतम् aśroṇatam
अश्रोणत aśroṇata
3 अश्रोणत् aśroṇat
अश्रोणताम् aśroṇatām
अश्रोणन् aśroṇan

Imperative

Parasmaipada

SingularDualPlural
1 श्रोणानि śroṇāni
श्रोणाव śroṇāva
श्रोणाम śroṇāma
2 श्रोण śroṇa
श्रोणताम् śroṇatām
श्रोणतम् śroṇatam
श्रोणत śroṇata
3 श्रोणतु śroṇatu
श्रोणताम् śroṇatām
श्रोणताम् śroṇatām
श्रोणन्तु śroṇantu

Potential

Parasmaipada

SingularDualPlural
1 श्रोणेयम् śroṇeyam
श्रोणेव śroṇeva
श्रोणेम śroṇema
2 श्रोणेस् śroṇes
श्रोणेतम् śroṇetam
श्रोणेत śroṇeta
3 श्रोणेत् śroṇet
श्रोणेताम् śroṇetām
श्रोणेयुस् śroṇeyus