Herramientas de sánscrito

Conjugación de जूर् jūr , 4A.

Present

Atmanepada

SingularDualPlural
1 जूर्ये jūrye
जूर्यावहे jūryāvahe
जूर्यामहे jūryāmahe
2 जूर्यसे jūryase
जूर्येथे jūryethe
जूर्यध्वे jūryadhve
3 जूर्यते jūryate
जूर्येते jūryete
जूर्यन्ते jūryante

Imperfect

Atmanepada

SingularDualPlural
1 अजूर्ये ajūrye
अजूर्यावहि ajūryāvahi
अजूर्यामहि ajūryāmahi
2 अजूर्यथास् ajūryathās
अजूर्येथाम् ajūryethām
अजूर्यध्वम् ajūryadhvam
3 अजूर्यत ajūryata
अजूर्येताम् ajūryetām
अजूर्यन्त ajūryanta

Imperative

Atmanepada

SingularDualPlural
1 जूर्यै jūryai
जूर्यावहै jūryāvahai
जूर्यामहै jūryāmahai
2 जूर्यस्व jūryasva
जूर्येथाम् jūryethām
जूर्यध्वम् jūryadhvam
3 जूर्यताम् jūryatām
जूर्येताम् jūryetām
जूर्यन्ताम् jūryantām

Potential

Atmanepada

SingularDualPlural
1 जूर्येय jūryeya
जूर्येवहि jūryevahi
जूर्येमहि jūryemahi
2 जूर्येथास् jūryethās
जूर्येयाथाम् jūryeyāthām
जूर्येध्वम् jūryedhvam
3 जूर्येत jūryeta
जूर्येयाताम् jūryeyātām
जूर्येरन् jūryeran