Herramientas de sánscrito

Conjugación de तण्ड् taṇḍ , 1A.

Present

Atmanepada

SingularDualPlural
1 तण्डे taṇḍe
तण्डावहे taṇḍāvahe
तण्डामहे taṇḍāmahe
2 तण्डसे taṇḍase
तण्डेथे taṇḍethe
तण्डध्वे taṇḍadhve
3 तण्डते taṇḍate
तण्डेते taṇḍete
तण्डन्ते taṇḍante

Imperfect

Atmanepada

SingularDualPlural
1 अतण्डे ataṇḍe
अतण्डावहि ataṇḍāvahi
अतण्डामहि ataṇḍāmahi
2 अतण्डथास् ataṇḍathās
अतण्डेथाम् ataṇḍethām
अतण्डध्वम् ataṇḍadhvam
3 अतण्डत ataṇḍata
अतण्डेताम् ataṇḍetām
अतण्डन्त ataṇḍanta

Imperative

Atmanepada

SingularDualPlural
1 तण्डै taṇḍai
तण्डावहै taṇḍāvahai
तण्डामहै taṇḍāmahai
2 तण्डस्व taṇḍasva
तण्डेथाम् taṇḍethām
तण्डध्वम् taṇḍadhvam
3 तण्डताम् taṇḍatām
तण्डेताम् taṇḍetām
तण्डन्ताम् taṇḍantām

Potential

Atmanepada

SingularDualPlural
1 तण्डेय taṇḍeya
तण्डेवहि taṇḍevahi
तण्डेमहि taṇḍemahi
2 तण्डेथास् taṇḍethās
तण्डेयाथाम् taṇḍeyāthām
तण्डेध्वम् taṇḍedhvam
3 तण्डेत taṇḍeta
तण्डेयाताम् taṇḍeyātām
तण्डेरन् taṇḍeran