| Singular | Dual | Plural | |
| Nominativo |
तृ
tṛ |
तृणी
tṛṇī |
तॄणि
tṝṇi |
| Vocativo |
तः
taḥ |
तारौ
tārau |
तारः
tāraḥ |
| Acusativo |
तारम्
tāram |
तारौ
tārau |
तॄन्
tṝn |
| Instrumental |
तृणा
tṛṇā त्रा trā |
तृभ्याम्
tṛbhyām |
तृभिः
tṛbhiḥ |
| Dativo |
तृणे
tṛṇe त्रे tre |
तृभ्याम्
tṛbhyām |
तृभ्यः
tṛbhyaḥ |
| Ablativo |
तृणः
tṛṇaḥ तुः tuḥ |
तृभ्याम्
tṛbhyām |
तृभ्यः
tṛbhyaḥ |
| Genitivo |
तृणः
tṛṇaḥ तुः tuḥ |
तृणोः
tṛṇoḥ त्रोः troḥ |
तॄणाम्
tṝṇām |
| Locativo |
तृणि
tṛṇi तरि tari |
तृणोः
tṛṇoḥ त्रोः troḥ |
तृषु
tṛṣu |