| Singular | Dual | Plural |
| Nominativo |
तृतीयिनी
tṛtīyinī
|
तृतीयिन्यौ
tṛtīyinyau
|
तृतीयिन्यः
tṛtīyinyaḥ
|
| Vocativo |
तृतीयिनि
tṛtīyini
|
तृतीयिन्यौ
tṛtīyinyau
|
तृतीयिन्यः
tṛtīyinyaḥ
|
| Acusativo |
तृतीयिनीम्
tṛtīyinīm
|
तृतीयिन्यौ
tṛtīyinyau
|
तृतीयिनीः
tṛtīyinīḥ
|
| Instrumental |
तृतीयिन्या
tṛtīyinyā
|
तृतीयिनीभ्याम्
tṛtīyinībhyām
|
तृतीयिनीभिः
tṛtīyinībhiḥ
|
| Dativo |
तृतीयिन्यै
tṛtīyinyai
|
तृतीयिनीभ्याम्
tṛtīyinībhyām
|
तृतीयिनीभ्यः
tṛtīyinībhyaḥ
|
| Ablativo |
तृतीयिन्याः
tṛtīyinyāḥ
|
तृतीयिनीभ्याम्
tṛtīyinībhyām
|
तृतीयिनीभ्यः
tṛtīyinībhyaḥ
|
| Genitivo |
तृतीयिन्याः
tṛtīyinyāḥ
|
तृतीयिन्योः
tṛtīyinyoḥ
|
तृतीयिनीनाम्
tṛtīyinīnām
|
| Locativo |
तृतीयिन्याम्
tṛtīyinyām
|
तृतीयिन्योः
tṛtīyinyoḥ
|
तृतीयिनीषु
tṛtīyinīṣu
|