| Singular | Dual | Plural |
Nominativo |
त्रिकालवित्
trikālavit
|
त्रिकालविदौ
trikālavidau
|
त्रिकालविदः
trikālavidaḥ
|
Vocativo |
त्रिकालवित्
trikālavit
|
त्रिकालविदौ
trikālavidau
|
त्रिकालविदः
trikālavidaḥ
|
Acusativo |
त्रिकालविदम्
trikālavidam
|
त्रिकालविदौ
trikālavidau
|
त्रिकालविदः
trikālavidaḥ
|
Instrumental |
त्रिकालविदा
trikālavidā
|
त्रिकालविद्भ्याम्
trikālavidbhyām
|
त्रिकालविद्भिः
trikālavidbhiḥ
|
Dativo |
त्रिकालविदे
trikālavide
|
त्रिकालविद्भ्याम्
trikālavidbhyām
|
त्रिकालविद्भ्यः
trikālavidbhyaḥ
|
Ablativo |
त्रिकालविदः
trikālavidaḥ
|
त्रिकालविद्भ्याम्
trikālavidbhyām
|
त्रिकालविद्भ्यः
trikālavidbhyaḥ
|
Genitivo |
त्रिकालविदः
trikālavidaḥ
|
त्रिकालविदोः
trikālavidoḥ
|
त्रिकालविदाम्
trikālavidām
|
Locativo |
त्रिकालविदि
trikālavidi
|
त्रिकालविदोः
trikālavidoḥ
|
त्रिकालवित्सु
trikālavitsu
|