| Singular | Dual | Plural |
Nominativo |
त्रिजगज्जननी
trijagajjananī
|
त्रिजगज्जनन्यौ
trijagajjananyau
|
त्रिजगज्जनन्यः
trijagajjananyaḥ
|
Vocativo |
त्रिजगज्जननि
trijagajjanani
|
त्रिजगज्जनन्यौ
trijagajjananyau
|
त्रिजगज्जनन्यः
trijagajjananyaḥ
|
Acusativo |
त्रिजगज्जननीम्
trijagajjananīm
|
त्रिजगज्जनन्यौ
trijagajjananyau
|
त्रिजगज्जननीः
trijagajjananīḥ
|
Instrumental |
त्रिजगज्जनन्या
trijagajjananyā
|
त्रिजगज्जननीभ्याम्
trijagajjananībhyām
|
त्रिजगज्जननीभिः
trijagajjananībhiḥ
|
Dativo |
त्रिजगज्जनन्यै
trijagajjananyai
|
त्रिजगज्जननीभ्याम्
trijagajjananībhyām
|
त्रिजगज्जननीभ्यः
trijagajjananībhyaḥ
|
Ablativo |
त्रिजगज्जनन्याः
trijagajjananyāḥ
|
त्रिजगज्जननीभ्याम्
trijagajjananībhyām
|
त्रिजगज्जननीभ्यः
trijagajjananībhyaḥ
|
Genitivo |
त्रिजगज्जनन्याः
trijagajjananyāḥ
|
त्रिजगज्जनन्योः
trijagajjananyoḥ
|
त्रिजगज्जननीनाम्
trijagajjananīnām
|
Locativo |
त्रिजगज्जनन्याम्
trijagajjananyām
|
त्रिजगज्जनन्योः
trijagajjananyoḥ
|
त्रिजगज्जननीषु
trijagajjananīṣu
|