| Singular | Dual | Plural |
Nominativo |
त्रिसंध्यी
trisaṁdhyī
|
त्रिसंध्य्यौ
trisaṁdhyyau
|
त्रिसंध्य्यः
trisaṁdhyyaḥ
|
Vocativo |
त्रिसंध्यि
trisaṁdhyi
|
त्रिसंध्य्यौ
trisaṁdhyyau
|
त्रिसंध्य्यः
trisaṁdhyyaḥ
|
Acusativo |
त्रिसंध्यीम्
trisaṁdhyīm
|
त्रिसंध्य्यौ
trisaṁdhyyau
|
त्रिसंध्यीः
trisaṁdhyīḥ
|
Instrumental |
त्रिसंध्य्या
trisaṁdhyyā
|
त्रिसंध्यीभ्याम्
trisaṁdhyībhyām
|
त्रिसंध्यीभिः
trisaṁdhyībhiḥ
|
Dativo |
त्रिसंध्य्यै
trisaṁdhyyai
|
त्रिसंध्यीभ्याम्
trisaṁdhyībhyām
|
त्रिसंध्यीभ्यः
trisaṁdhyībhyaḥ
|
Ablativo |
त्रिसंध्य्याः
trisaṁdhyyāḥ
|
त्रिसंध्यीभ्याम्
trisaṁdhyībhyām
|
त्रिसंध्यीभ्यः
trisaṁdhyībhyaḥ
|
Genitivo |
त्रिसंध्य्याः
trisaṁdhyyāḥ
|
त्रिसंध्य्योः
trisaṁdhyyoḥ
|
त्रिसंध्यीनाम्
trisaṁdhyīnām
|
Locativo |
त्रिसंध्य्याम्
trisaṁdhyyām
|
त्रिसंध्य्योः
trisaṁdhyyoḥ
|
त्रिसंध्यीषु
trisaṁdhyīṣu
|