Singular | Dual | Plural | |
Nominativo |
त्रियध्व
triyadhva |
त्रियध्वनी
triyadhvanī |
त्रियध्वानि
triyadhvāni |
Vocativo |
त्रियध्व
triyadhva त्रियध्वन् triyadhvan |
त्रियध्वनी
triyadhvanī |
त्रियध्वानि
triyadhvāni |
Acusativo |
त्रियध्व
triyadhva |
त्रियध्वनी
triyadhvanī |
त्रियध्वानि
triyadhvāni |
Instrumental |
त्रियध्वना
triyadhvanā |
त्रियध्वभ्याम्
triyadhvabhyām |
त्रियध्वभिः
triyadhvabhiḥ |
Dativo |
त्रियध्वने
triyadhvane |
त्रियध्वभ्याम्
triyadhvabhyām |
त्रियध्वभ्यः
triyadhvabhyaḥ |
Ablativo |
त्रियध्वनः
triyadhvanaḥ |
त्रियध्वभ्याम्
triyadhvabhyām |
त्रियध्वभ्यः
triyadhvabhyaḥ |
Genitivo |
त्रियध्वनः
triyadhvanaḥ |
त्रियध्वनोः
triyadhvanoḥ |
त्रियध्वनाम्
triyadhvanām |
Locativo |
त्रियध्वनि
triyadhvani त्रियधनि triyadhani |
त्रियध्वनोः
triyadhvanoḥ |
त्रियध्वसु
triyadhvasu |