| Singular | Dual | Plural |
Nominativo |
त्र्यालिखितवती
tryālikhitavatī
|
त्र्यालिखितवत्यौ
tryālikhitavatyau
|
त्र्यालिखितवत्यः
tryālikhitavatyaḥ
|
Vocativo |
त्र्यालिखितवति
tryālikhitavati
|
त्र्यालिखितवत्यौ
tryālikhitavatyau
|
त्र्यालिखितवत्यः
tryālikhitavatyaḥ
|
Acusativo |
त्र्यालिखितवतीम्
tryālikhitavatīm
|
त्र्यालिखितवत्यौ
tryālikhitavatyau
|
त्र्यालिखितवतीः
tryālikhitavatīḥ
|
Instrumental |
त्र्यालिखितवत्या
tryālikhitavatyā
|
त्र्यालिखितवतीभ्याम्
tryālikhitavatībhyām
|
त्र्यालिखितवतीभिः
tryālikhitavatībhiḥ
|
Dativo |
त्र्यालिखितवत्यै
tryālikhitavatyai
|
त्र्यालिखितवतीभ्याम्
tryālikhitavatībhyām
|
त्र्यालिखितवतीभ्यः
tryālikhitavatībhyaḥ
|
Ablativo |
त्र्यालिखितवत्याः
tryālikhitavatyāḥ
|
त्र्यालिखितवतीभ्याम्
tryālikhitavatībhyām
|
त्र्यालिखितवतीभ्यः
tryālikhitavatībhyaḥ
|
Genitivo |
त्र्यालिखितवत्याः
tryālikhitavatyāḥ
|
त्र्यालिखितवत्योः
tryālikhitavatyoḥ
|
त्र्यालिखितवतीनाम्
tryālikhitavatīnām
|
Locativo |
त्र्यालिखितवत्याम्
tryālikhitavatyām
|
त्र्यालिखितवत्योः
tryālikhitavatyoḥ
|
त्र्यालिखितवतीषु
tryālikhitavatīṣu
|