Singular | Dual | Plural | |
Nominativo |
त्र्युधा
tryudhā |
त्र्युधानौ
tryudhānau |
त्र्युधानः
tryudhānaḥ |
Vocativo |
त्र्युधन्
tryudhan |
त्र्युधानौ
tryudhānau |
त्र्युधानः
tryudhānaḥ |
Acusativo |
त्र्युधानम्
tryudhānam |
त्र्युधानौ
tryudhānau |
त्र्युध्नः
tryudhnaḥ |
Instrumental |
त्र्युध्ना
tryudhnā |
त्र्युधभ्याम्
tryudhabhyām |
त्र्युधभिः
tryudhabhiḥ |
Dativo |
त्र्युध्ने
tryudhne |
त्र्युधभ्याम्
tryudhabhyām |
त्र्युधभ्यः
tryudhabhyaḥ |
Ablativo |
त्र्युध्नः
tryudhnaḥ |
त्र्युधभ्याम्
tryudhabhyām |
त्र्युधभ्यः
tryudhabhyaḥ |
Genitivo |
त्र्युध्नः
tryudhnaḥ |
त्र्युध्नोः
tryudhnoḥ |
त्र्युध्नाम्
tryudhnām |
Locativo |
त्र्युध्नि
tryudhni त्र्युधनि tryudhani |
त्र्युध्नोः
tryudhnoḥ |
त्र्युधसु
tryudhasu |