Singular | Dual | Plural | |
Nominativo |
त्वावान्
tvāvān |
त्वावन्तौ
tvāvantau |
त्वावन्तः
tvāvantaḥ |
Vocativo |
त्वावन्
tvāvan |
त्वावन्तौ
tvāvantau |
त्वावन्तः
tvāvantaḥ |
Acusativo |
त्वावन्तम्
tvāvantam |
त्वावन्तौ
tvāvantau |
त्वावतः
tvāvataḥ |
Instrumental |
त्वावता
tvāvatā |
त्वावद्भ्याम्
tvāvadbhyām |
त्वावद्भिः
tvāvadbhiḥ |
Dativo |
त्वावते
tvāvate |
त्वावद्भ्याम्
tvāvadbhyām |
त्वावद्भ्यः
tvāvadbhyaḥ |
Ablativo |
त्वावतः
tvāvataḥ |
त्वावद्भ्याम्
tvāvadbhyām |
त्वावद्भ्यः
tvāvadbhyaḥ |
Genitivo |
त्वावतः
tvāvataḥ |
त्वावतोः
tvāvatoḥ |
त्वावताम्
tvāvatām |
Locativo |
त्वावति
tvāvati |
त्वावतोः
tvāvatoḥ |
त्वावत्सु
tvāvatsu |