Singular | Dual | Plural | |
Nominativo |
त्वावती
tvāvatī |
त्वावत्यौ
tvāvatyau |
त्वावत्यः
tvāvatyaḥ |
Vocativo |
त्वावति
tvāvati |
त्वावत्यौ
tvāvatyau |
त्वावत्यः
tvāvatyaḥ |
Acusativo |
त्वावतीम्
tvāvatīm |
त्वावत्यौ
tvāvatyau |
त्वावतीः
tvāvatīḥ |
Instrumental |
त्वावत्या
tvāvatyā |
त्वावतीभ्याम्
tvāvatībhyām |
त्वावतीभिः
tvāvatībhiḥ |
Dativo |
त्वावत्यै
tvāvatyai |
त्वावतीभ्याम्
tvāvatībhyām |
त्वावतीभ्यः
tvāvatībhyaḥ |
Ablativo |
त्वावत्याः
tvāvatyāḥ |
त्वावतीभ्याम्
tvāvatībhyām |
त्वावतीभ्यः
tvāvatībhyaḥ |
Genitivo |
त्वावत्याः
tvāvatyāḥ |
त्वावत्योः
tvāvatyoḥ |
त्वावतीनाम्
tvāvatīnām |
Locativo |
त्वावत्याम्
tvāvatyām |
त्वावत्योः
tvāvatyoḥ |
त्वावतीषु
tvāvatīṣu |