| Singular | Dual | Plural |
Nominativo |
त्वक्सारव्यवहारवत्
tvaksāravyavahāravat
|
त्वक्सारव्यवहारवती
tvaksāravyavahāravatī
|
त्वक्सारव्यवहारवन्ति
tvaksāravyavahāravanti
|
Vocativo |
त्वक्सारव्यवहारवत्
tvaksāravyavahāravat
|
त्वक्सारव्यवहारवती
tvaksāravyavahāravatī
|
त्वक्सारव्यवहारवन्ति
tvaksāravyavahāravanti
|
Acusativo |
त्वक्सारव्यवहारवत्
tvaksāravyavahāravat
|
त्वक्सारव्यवहारवती
tvaksāravyavahāravatī
|
त्वक्सारव्यवहारवन्ति
tvaksāravyavahāravanti
|
Instrumental |
त्वक्सारव्यवहारवता
tvaksāravyavahāravatā
|
त्वक्सारव्यवहारवद्भ्याम्
tvaksāravyavahāravadbhyām
|
त्वक्सारव्यवहारवद्भिः
tvaksāravyavahāravadbhiḥ
|
Dativo |
त्वक्सारव्यवहारवते
tvaksāravyavahāravate
|
त्वक्सारव्यवहारवद्भ्याम्
tvaksāravyavahāravadbhyām
|
त्वक्सारव्यवहारवद्भ्यः
tvaksāravyavahāravadbhyaḥ
|
Ablativo |
त्वक्सारव्यवहारवतः
tvaksāravyavahāravataḥ
|
त्वक्सारव्यवहारवद्भ्याम्
tvaksāravyavahāravadbhyām
|
त्वक्सारव्यवहारवद्भ्यः
tvaksāravyavahāravadbhyaḥ
|
Genitivo |
त्वक्सारव्यवहारवतः
tvaksāravyavahāravataḥ
|
त्वक्सारव्यवहारवतोः
tvaksāravyavahāravatoḥ
|
त्वक्सारव्यवहारवताम्
tvaksāravyavahāravatām
|
Locativo |
त्वक्सारव्यवहारवति
tvaksāravyavahāravati
|
त्वक्सारव्यवहारवतोः
tvaksāravyavahāravatoḥ
|
त्वक्सारव्यवहारवत्सु
tvaksāravyavahāravatsu
|