Singular | Dual | Plural | |
Nominativo |
त्वग्वान्
tvagvān |
त्वग्वन्तौ
tvagvantau |
त्वग्वन्तः
tvagvantaḥ |
Vocativo |
त्वग्वन्
tvagvan |
त्वग्वन्तौ
tvagvantau |
त्वग्वन्तः
tvagvantaḥ |
Acusativo |
त्वग्वन्तम्
tvagvantam |
त्वग्वन्तौ
tvagvantau |
त्वग्वतः
tvagvataḥ |
Instrumental |
त्वग्वता
tvagvatā |
त्वग्वद्भ्याम्
tvagvadbhyām |
त्वग्वद्भिः
tvagvadbhiḥ |
Dativo |
त्वग्वते
tvagvate |
त्वग्वद्भ्याम्
tvagvadbhyām |
त्वग्वद्भ्यः
tvagvadbhyaḥ |
Ablativo |
त्वग्वतः
tvagvataḥ |
त्वग्वद्भ्याम्
tvagvadbhyām |
त्वग्वद्भ्यः
tvagvadbhyaḥ |
Genitivo |
त्वग्वतः
tvagvataḥ |
त्वग्वतोः
tvagvatoḥ |
त्वग्वताम्
tvagvatām |
Locativo |
त्वग्वति
tvagvati |
त्वग्वतोः
tvagvatoḥ |
त्वग्वत्सु
tvagvatsu |