| Singular | Dual | Plural |
Nominativo |
त्वगाक्षीरी
tvagākṣīrī
|
त्वगाक्षीर्यौ
tvagākṣīryau
|
त्वगाक्षीर्यः
tvagākṣīryaḥ
|
Vocativo |
त्वगाक्षीरि
tvagākṣīri
|
त्वगाक्षीर्यौ
tvagākṣīryau
|
त्वगाक्षीर्यः
tvagākṣīryaḥ
|
Acusativo |
त्वगाक्षीरीम्
tvagākṣīrīm
|
त्वगाक्षीर्यौ
tvagākṣīryau
|
त्वगाक्षीरीः
tvagākṣīrīḥ
|
Instrumental |
त्वगाक्षीर्या
tvagākṣīryā
|
त्वगाक्षीरीभ्याम्
tvagākṣīrībhyām
|
त्वगाक्षीरीभिः
tvagākṣīrībhiḥ
|
Dativo |
त्वगाक्षीर्यै
tvagākṣīryai
|
त्वगाक्षीरीभ्याम्
tvagākṣīrībhyām
|
त्वगाक्षीरीभ्यः
tvagākṣīrībhyaḥ
|
Ablativo |
त्वगाक्षीर्याः
tvagākṣīryāḥ
|
त्वगाक्षीरीभ्याम्
tvagākṣīrībhyām
|
त्वगाक्षीरीभ्यः
tvagākṣīrībhyaḥ
|
Genitivo |
त्वगाक्षीर्याः
tvagākṣīryāḥ
|
त्वगाक्षीर्योः
tvagākṣīryoḥ
|
त्वगाक्षीरीणाम्
tvagākṣīrīṇām
|
Locativo |
त्वगाक्षीर्याम्
tvagākṣīryām
|
त्वगाक्षीर्योः
tvagākṣīryoḥ
|
त्वगाक्षीरीषु
tvagākṣīrīṣu
|