| Singular | Dual | Plural |
Nominativo |
दमशरीरिणी
damaśarīriṇī
|
दमशरीरिण्यौ
damaśarīriṇyau
|
दमशरीरिण्यः
damaśarīriṇyaḥ
|
Vocativo |
दमशरीरिणि
damaśarīriṇi
|
दमशरीरिण्यौ
damaśarīriṇyau
|
दमशरीरिण्यः
damaśarīriṇyaḥ
|
Acusativo |
दमशरीरिणीम्
damaśarīriṇīm
|
दमशरीरिण्यौ
damaśarīriṇyau
|
दमशरीरिणीः
damaśarīriṇīḥ
|
Instrumental |
दमशरीरिण्या
damaśarīriṇyā
|
दमशरीरिणीभ्याम्
damaśarīriṇībhyām
|
दमशरीरिणीभिः
damaśarīriṇībhiḥ
|
Dativo |
दमशरीरिण्यै
damaśarīriṇyai
|
दमशरीरिणीभ्याम्
damaśarīriṇībhyām
|
दमशरीरिणीभ्यः
damaśarīriṇībhyaḥ
|
Ablativo |
दमशरीरिण्याः
damaśarīriṇyāḥ
|
दमशरीरिणीभ्याम्
damaśarīriṇībhyām
|
दमशरीरिणीभ्यः
damaśarīriṇībhyaḥ
|
Genitivo |
दमशरीरिण्याः
damaśarīriṇyāḥ
|
दमशरीरिण्योः
damaśarīriṇyoḥ
|
दमशरीरिणीनाम्
damaśarīriṇīnām
|
Locativo |
दमशरीरिण्याम्
damaśarīriṇyām
|
दमशरीरिण्योः
damaśarīriṇyoḥ
|
दमशरीरिणीषु
damaśarīriṇīṣu
|