Singular | Dual | Plural | |
Nominativo |
दमनी
damanī |
दमन्यौ
damanyau |
दमन्यः
damanyaḥ |
Vocativo |
दमनि
damani |
दमन्यौ
damanyau |
दमन्यः
damanyaḥ |
Acusativo |
दमनीम्
damanīm |
दमन्यौ
damanyau |
दमनीः
damanīḥ |
Instrumental |
दमन्या
damanyā |
दमनीभ्याम्
damanībhyām |
दमनीभिः
damanībhiḥ |
Dativo |
दमन्यै
damanyai |
दमनीभ्याम्
damanībhyām |
दमनीभ्यः
damanībhyaḥ |
Ablativo |
दमन्याः
damanyāḥ |
दमनीभ्याम्
damanībhyām |
दमनीभ्यः
damanībhyaḥ |
Genitivo |
दमन्याः
damanyāḥ |
दमन्योः
damanyoḥ |
दमनीनाम्
damanīnām |
Locativo |
दमन्याम्
damanyām |
दमन्योः
damanyoḥ |
दमनीषु
damanīṣu |