Singular | Dual | Plural | |
Nominativo |
दर्मा
darmā |
दर्माणौ
darmāṇau |
दर्माणः
darmāṇaḥ |
Vocativo |
दर्मन्
darman |
दर्माणौ
darmāṇau |
दर्माणः
darmāṇaḥ |
Acusativo |
दर्माणम्
darmāṇam |
दर्माणौ
darmāṇau |
दर्मणः
darmaṇaḥ |
Instrumental |
दर्मणा
darmaṇā |
दर्मभ्याम्
darmabhyām |
दर्मभिः
darmabhiḥ |
Dativo |
दर्मणे
darmaṇe |
दर्मभ्याम्
darmabhyām |
दर्मभ्यः
darmabhyaḥ |
Ablativo |
दर्मणः
darmaṇaḥ |
दर्मभ्याम्
darmabhyām |
दर्मभ्यः
darmabhyaḥ |
Genitivo |
दर्मणः
darmaṇaḥ |
दर्मणोः
darmaṇoḥ |
दर्मणाम्
darmaṇām |
Locativo |
दर्मणि
darmaṇi |
दर्मणोः
darmaṇoḥ |
दर्मसु
darmasu |