| Singular | Dual | Plural |
Nominativo |
दर्विभृत्
darvibhṛt
|
दर्विभृतौ
darvibhṛtau
|
दर्विभृतः
darvibhṛtaḥ
|
Vocativo |
दर्विभृत्
darvibhṛt
|
दर्विभृतौ
darvibhṛtau
|
दर्विभृतः
darvibhṛtaḥ
|
Acusativo |
दर्विभृतम्
darvibhṛtam
|
दर्विभृतौ
darvibhṛtau
|
दर्विभृतः
darvibhṛtaḥ
|
Instrumental |
दर्विभृता
darvibhṛtā
|
दर्विभृद्भ्याम्
darvibhṛdbhyām
|
दर्विभृद्भिः
darvibhṛdbhiḥ
|
Dativo |
दर्विभृते
darvibhṛte
|
दर्विभृद्भ्याम्
darvibhṛdbhyām
|
दर्विभृद्भ्यः
darvibhṛdbhyaḥ
|
Ablativo |
दर्विभृतः
darvibhṛtaḥ
|
दर्विभृद्भ्याम्
darvibhṛdbhyām
|
दर्विभृद्भ्यः
darvibhṛdbhyaḥ
|
Genitivo |
दर्विभृतः
darvibhṛtaḥ
|
दर्विभृतोः
darvibhṛtoḥ
|
दर्विभृताम्
darvibhṛtām
|
Locativo |
दर्विभृति
darvibhṛti
|
दर्विभृतोः
darvibhṛtoḥ
|
दर्विभृत्सु
darvibhṛtsu
|