Herramientas de sánscrito

Declinación del sánscrito


Declinación de दर्शपूर्णमासिन् darśapūrṇamāsin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo दर्शपूर्णमासी darśapūrṇamāsī
दर्शपूर्णमासिनौ darśapūrṇamāsinau
दर्शपूर्णमासिनः darśapūrṇamāsinaḥ
Vocativo दर्शपूर्णमासिन् darśapūrṇamāsin
दर्शपूर्णमासिनौ darśapūrṇamāsinau
दर्शपूर्णमासिनः darśapūrṇamāsinaḥ
Acusativo दर्शपूर्णमासिनम् darśapūrṇamāsinam
दर्शपूर्णमासिनौ darśapūrṇamāsinau
दर्शपूर्णमासिनः darśapūrṇamāsinaḥ
Instrumental दर्शपूर्णमासिना darśapūrṇamāsinā
दर्शपूर्णमासिभ्याम् darśapūrṇamāsibhyām
दर्शपूर्णमासिभिः darśapūrṇamāsibhiḥ
Dativo दर्शपूर्णमासिने darśapūrṇamāsine
दर्शपूर्णमासिभ्याम् darśapūrṇamāsibhyām
दर्शपूर्णमासिभ्यः darśapūrṇamāsibhyaḥ
Ablativo दर्शपूर्णमासिनः darśapūrṇamāsinaḥ
दर्शपूर्णमासिभ्याम् darśapūrṇamāsibhyām
दर्शपूर्णमासिभ्यः darśapūrṇamāsibhyaḥ
Genitivo दर्शपूर्णमासिनः darśapūrṇamāsinaḥ
दर्शपूर्णमासिनोः darśapūrṇamāsinoḥ
दर्शपूर्णमासिनाम् darśapūrṇamāsinām
Locativo दर्शपूर्णमासिनि darśapūrṇamāsini
दर्शपूर्णमासिनोः darśapūrṇamāsinoḥ
दर्शपूर्णमासिषु darśapūrṇamāsiṣu