| Singular | Dual | Plural | |
| Nominativo |
दिवा
divā |
दिवानौ
divānau |
दिवानः
divānaḥ |
| Vocativo |
दिवन्
divan |
दिवानौ
divānau |
दिवानः
divānaḥ |
| Acusativo |
दिवानम्
divānam |
दिवानौ
divānau |
दिव्नः
divnaḥ |
| Instrumental |
दिव्ना
divnā |
दिवभ्याम्
divabhyām |
दिवभिः
divabhiḥ |
| Dativo |
दिव्ने
divne |
दिवभ्याम्
divabhyām |
दिवभ्यः
divabhyaḥ |
| Ablativo |
दिव्नः
divnaḥ |
दिवभ्याम्
divabhyām |
दिवभ्यः
divabhyaḥ |
| Genitivo |
दिव्नः
divnaḥ |
दिव्नोः
divnoḥ |
दिव्नाम्
divnām |
| Locativo |
दिव्नि
divni दिवनि divani |
दिव्नोः
divnoḥ |
दिवसु
divasu |