| Singular | Dual | Plural |
Nominativo |
दुरितात्मा
duritātmā
|
दुरितात्मानौ
duritātmānau
|
दुरितात्मानः
duritātmānaḥ
|
Vocativo |
दुरितात्मन्
duritātman
|
दुरितात्मानौ
duritātmānau
|
दुरितात्मानः
duritātmānaḥ
|
Acusativo |
दुरितात्मानम्
duritātmānam
|
दुरितात्मानौ
duritātmānau
|
दुरितात्मनः
duritātmanaḥ
|
Instrumental |
दुरितात्मना
duritātmanā
|
दुरितात्मभ्याम्
duritātmabhyām
|
दुरितात्मभिः
duritātmabhiḥ
|
Dativo |
दुरितात्मने
duritātmane
|
दुरितात्मभ्याम्
duritātmabhyām
|
दुरितात्मभ्यः
duritātmabhyaḥ
|
Ablativo |
दुरितात्मनः
duritātmanaḥ
|
दुरितात्मभ्याम्
duritātmabhyām
|
दुरितात्मभ्यः
duritātmabhyaḥ
|
Genitivo |
दुरितात्मनः
duritātmanaḥ
|
दुरितात्मनोः
duritātmanoḥ
|
दुरितात्मनाम्
duritātmanām
|
Locativo |
दुरितात्मनि
duritātmani
|
दुरितात्मनोः
duritātmanoḥ
|
दुरितात्मसु
duritātmasu
|