Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्गृभिश्वन् durgṛbhiśvan, m.

Referencia(s) (en inglés): Müller p. 90, §199 - .
SingularDualPlural
Nominativo दुर्गृभिश्वा durgṛbhiśvā
दुर्गृभिश्वानौ durgṛbhiśvānau
दुर्गृभिश्वानः durgṛbhiśvānaḥ
Vocativo दुर्गृभिश्वन् durgṛbhiśvan
दुर्गृभिश्वानौ durgṛbhiśvānau
दुर्गृभिश्वानः durgṛbhiśvānaḥ
Acusativo दुर्गृभिश्वानम् durgṛbhiśvānam
दुर्गृभिश्वानौ durgṛbhiśvānau
दुर्गृभिशुनः durgṛbhiśunaḥ
Instrumental दुर्गृभिशुना durgṛbhiśunā
दुर्गृभिश्वभ्याम् durgṛbhiśvabhyām
दुर्गृभिश्वभिः durgṛbhiśvabhiḥ
Dativo दुर्गृभिशुने durgṛbhiśune
दुर्गृभिश्वभ्याम् durgṛbhiśvabhyām
दुर्गृभिश्वभ्यः durgṛbhiśvabhyaḥ
Ablativo दुर्गृभिशुनः durgṛbhiśunaḥ
दुर्गृभिश्वभ्याम् durgṛbhiśvabhyām
दुर्गृभिश्वभ्यः durgṛbhiśvabhyaḥ
Genitivo दुर्गृभिशुनः durgṛbhiśunaḥ
दुर्गृभिशुनोः durgṛbhiśunoḥ
दुर्गृभिशुनाम् durgṛbhiśunām
Locativo दुर्गृभिशुनि durgṛbhiśuni
दुर्गृभिशुनोः durgṛbhiśunoḥ
दुर्गृभिश्वसु durgṛbhiśvasu