| Singular | Dual | Plural |
Nominativo |
दुर्गृभिश्वा
durgṛbhiśvā
|
दुर्गृभिश्वानौ
durgṛbhiśvānau
|
दुर्गृभिश्वानः
durgṛbhiśvānaḥ
|
Vocativo |
दुर्गृभिश्वन्
durgṛbhiśvan
|
दुर्गृभिश्वानौ
durgṛbhiśvānau
|
दुर्गृभिश्वानः
durgṛbhiśvānaḥ
|
Acusativo |
दुर्गृभिश्वानम्
durgṛbhiśvānam
|
दुर्गृभिश्वानौ
durgṛbhiśvānau
|
दुर्गृभिशुनः
durgṛbhiśunaḥ
|
Instrumental |
दुर्गृभिशुना
durgṛbhiśunā
|
दुर्गृभिश्वभ्याम्
durgṛbhiśvabhyām
|
दुर्गृभिश्वभिः
durgṛbhiśvabhiḥ
|
Dativo |
दुर्गृभिशुने
durgṛbhiśune
|
दुर्गृभिश्वभ्याम्
durgṛbhiśvabhyām
|
दुर्गृभिश्वभ्यः
durgṛbhiśvabhyaḥ
|
Ablativo |
दुर्गृभिशुनः
durgṛbhiśunaḥ
|
दुर्गृभिश्वभ्याम्
durgṛbhiśvabhyām
|
दुर्गृभिश्वभ्यः
durgṛbhiśvabhyaḥ
|
Genitivo |
दुर्गृभिशुनः
durgṛbhiśunaḥ
|
दुर्गृभिशुनोः
durgṛbhiśunoḥ
|
दुर्गृभिशुनाम्
durgṛbhiśunām
|
Locativo |
दुर्गृभिशुनि
durgṛbhiśuni
|
दुर्गृभिशुनोः
durgṛbhiśunoḥ
|
दुर्गृभिश्वसु
durgṛbhiśvasu
|