| Singular | Dual | Plural |
Nominativo |
दुर्णामघ्नीः
durṇāmaghnīḥ
|
दुर्णामघ्न्यौ
durṇāmaghnyau
|
दुर्णामघ्न्यः
durṇāmaghnyaḥ
|
Vocativo |
दुर्णामघ्नीः
durṇāmaghnīḥ
|
दुर्णामघ्न्यौ
durṇāmaghnyau
|
दुर्णामघ्न्यः
durṇāmaghnyaḥ
|
Acusativo |
दुर्णामघ्न्यम्
durṇāmaghnyam
|
दुर्णामघ्न्यौ
durṇāmaghnyau
|
दुर्णामघ्न्यः
durṇāmaghnyaḥ
|
Instrumental |
दुर्णामघ्न्या
durṇāmaghnyā
|
दुर्णामघ्नीभ्याम्
durṇāmaghnībhyām
|
दुर्णामघ्नीभिः
durṇāmaghnībhiḥ
|
Dativo |
दुर्णामघ्न्ये
durṇāmaghnye
|
दुर्णामघ्नीभ्याम्
durṇāmaghnībhyām
|
दुर्णामघ्नीभ्यः
durṇāmaghnībhyaḥ
|
Ablativo |
दुर्णामघ्न्यः
durṇāmaghnyaḥ
|
दुर्णामघ्नीभ्याम्
durṇāmaghnībhyām
|
दुर्णामघ्नीभ्यः
durṇāmaghnībhyaḥ
|
Genitivo |
दुर्णामघ्न्यः
durṇāmaghnyaḥ
|
दुर्णामघ्न्योः
durṇāmaghnyoḥ
|
दुर्णामघ्न्याम्
durṇāmaghnyām
|
Locativo |
दुर्णामघ्न्यि
durṇāmaghnyi
|
दुर्णामघ्न्योः
durṇāmaghnyoḥ
|
दुर्णामघ्नीषु
durṇāmaghnīṣu
|