Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्णामघ्नी durṇāmaghnī, f.

Referencia(s) (en inglés): Müller p. 98, §221 - .
SingularDualPlural
Nominativo दुर्णामघ्नीः durṇāmaghnīḥ
दुर्णामघ्न्यौ durṇāmaghnyau
दुर्णामघ्न्यः durṇāmaghnyaḥ
Vocativo दुर्णामघ्नीः durṇāmaghnīḥ
दुर्णामघ्न्यौ durṇāmaghnyau
दुर्णामघ्न्यः durṇāmaghnyaḥ
Acusativo दुर्णामघ्न्यम् durṇāmaghnyam
दुर्णामघ्न्यौ durṇāmaghnyau
दुर्णामघ्न्यः durṇāmaghnyaḥ
Instrumental दुर्णामघ्न्या durṇāmaghnyā
दुर्णामघ्नीभ्याम् durṇāmaghnībhyām
दुर्णामघ्नीभिः durṇāmaghnībhiḥ
Dativo दुर्णामघ्न्ये durṇāmaghnye
दुर्णामघ्नीभ्याम् durṇāmaghnībhyām
दुर्णामघ्नीभ्यः durṇāmaghnībhyaḥ
Ablativo दुर्णामघ्न्यः durṇāmaghnyaḥ
दुर्णामघ्नीभ्याम् durṇāmaghnībhyām
दुर्णामघ्नीभ्यः durṇāmaghnībhyaḥ
Genitivo दुर्णामघ्न्यः durṇāmaghnyaḥ
दुर्णामघ्न्योः durṇāmaghnyoḥ
दुर्णामघ्न्याम् durṇāmaghnyām
Locativo दुर्णामघ्न्यि durṇāmaghnyi
दुर्णामघ्न्योः durṇāmaghnyoḥ
दुर्णामघ्नीषु durṇāmaghnīṣu